Original

ततः स विस्मितो राजा गाधिः शापभयेन च ।ददौ तां समलंकृत्य कन्यां भृगुसुताय वै ॥ १९ ॥

Segmented

ततः स विस्मितो राजा गाधिः शाप-भयेन च ददौ ताम् समलंकृत्य कन्याम् भृगु-सुताय वै

Analysis

Word Lemma Parse
ततः ततस् pos=i
तद् pos=n,g=m,c=1,n=s
विस्मितो विस्मि pos=va,g=m,c=1,n=s,f=part
राजा राजन् pos=n,g=m,c=1,n=s
गाधिः गाधि pos=n,g=m,c=1,n=s
शाप शाप pos=n,comp=y
भयेन भय pos=n,g=m,c=3,n=s
pos=i
ददौ दा pos=v,p=3,n=s,l=lit
ताम् तद् pos=n,g=f,c=2,n=s
समलंकृत्य समलंकृ pos=vi
कन्याम् कन्या pos=n,g=f,c=2,n=s
भृगु भृगु pos=n,comp=y
सुताय सुत pos=n,g=m,c=4,n=s
वै वै pos=i