Original

तत्तदा गाधये तात सहस्रं वाजिनां शुभम् ।ऋचीकः प्रददौ प्रीतः शुल्कार्थं जपतां वरः ॥ १८ ॥

Segmented

तत् तदा गाधये तात सहस्रम् वाजिनाम् शुभम् ऋचीकः प्रददौ प्रीतः शुल्क-अर्थम् जपताम् वरः

Analysis

Word Lemma Parse
तत् तद् pos=n,g=n,c=2,n=s
तदा तदा pos=i
गाधये गाधि pos=n,g=m,c=4,n=s
तात तात pos=n,g=m,c=8,n=s
सहस्रम् सहस्र pos=n,g=n,c=2,n=s
वाजिनाम् वाजिन् pos=n,g=m,c=6,n=p
शुभम् शुभ pos=a,g=n,c=2,n=s
ऋचीकः ऋचीक pos=n,g=m,c=1,n=s
प्रददौ प्रदा pos=v,p=3,n=s,l=lit
प्रीतः प्री pos=va,g=m,c=1,n=s,f=part
शुल्क शुल्क pos=n,comp=y
अर्थम् अर्थ pos=n,g=m,c=2,n=s
जपताम् जप् pos=va,g=m,c=6,n=p,f=part
वरः वर pos=a,g=m,c=1,n=s