Original

अदूरे कन्यकुब्जस्य गङ्गायास्तीरमुत्तमम् ।अश्वतीर्थं तदद्यापि मानवाः परिचक्षते ॥ १७ ॥

Segmented

अदूरे कन्यकुब्जस्य गङ्गायाः तीरम् उत्तमम् अश्वतीर्थम् तद् अद्य अपि मानवाः परिचक्षते

Analysis

Word Lemma Parse
अदूरे अदूर pos=n,g=n,c=7,n=s
कन्यकुब्जस्य कन्यकुब्ज pos=n,g=n,c=6,n=s
गङ्गायाः गङ्गा pos=n,g=f,c=6,n=s
तीरम् तीर pos=n,g=n,c=1,n=s
उत्तमम् उत्तम pos=a,g=n,c=1,n=s
अश्वतीर्थम् अश्वतीर्थ pos=n,g=n,c=2,n=s
तद् तद् pos=n,g=n,c=2,n=s
अद्य अद्य pos=i
अपि अपि pos=i
मानवाः मानव pos=n,g=m,c=1,n=p
परिचक्षते परिचक्ष् pos=v,p=3,n=p,l=lat