Original

ध्यातमात्रे ऋचीकेन हयानां चन्द्रवर्चसाम् ।गङ्गाजलात्समुत्तस्थौ सहस्रं विपुलौजसाम् ॥ १६ ॥

Segmented

ध्यात-मात्रे ऋचीकेन हयानाम् चन्द्र-वर्चसाम् गङ्गा-जलात् समुत्तस्थौ सहस्रम् विपुल-ओजस्

Analysis

Word Lemma Parse
ध्यात ध्या pos=va,comp=y,f=part
मात्रे मात्र pos=n,g=n,c=7,n=s
ऋचीकेन ऋचीक pos=n,g=m,c=3,n=s
हयानाम् हय pos=n,g=m,c=6,n=p
चन्द्र चन्द्र pos=n,comp=y
वर्चसाम् वर्चस् pos=n,g=m,c=6,n=p
गङ्गा गङ्गा pos=n,comp=y
जलात् जल pos=n,g=n,c=5,n=s
समुत्तस्थौ समुत्था pos=v,p=3,n=s,l=lit
सहस्रम् सहस्र pos=n,g=n,c=1,n=s
विपुल विपुल pos=a,comp=y
ओजस् ओजस् pos=n,g=m,c=6,n=p