Original

तथेति वरुणो देव आदित्यो भृगुसत्तमम् ।उवाच यत्र ते छन्दस्तत्रोत्थास्यन्ति वाजिनः ॥ १५ ॥

Segmented

तथा इति वरुणो देव आदित्यो भृगु-सत्तमम् उवाच यत्र ते छन्दः तत्र उत्थास्यन्ति वाजिनः

Analysis

Word Lemma Parse
तथा तथा pos=i
इति इति pos=i
वरुणो वरुण pos=n,g=m,c=1,n=s
देव देव pos=n,g=m,c=1,n=s
आदित्यो आदित्य pos=n,g=m,c=1,n=s
भृगु भृगु pos=n,comp=y
सत्तमम् सत्तम pos=a,g=m,c=2,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
यत्र यत्र pos=i
ते त्वद् pos=n,g=,c=6,n=s
छन्दः छन्द pos=n,g=m,c=1,n=s
तत्र तत्र pos=i
उत्थास्यन्ति उत्था pos=v,p=3,n=p,l=lrt
वाजिनः वाजिन् pos=n,g=m,c=1,n=p