Original

एकतः श्यामकर्णानां हयानां चन्द्रवर्चसाम् ।सहस्रं वातवेगानां भिक्षे त्वां देवसत्तम ॥ १४ ॥

Segmented

एकतः श्याम-कर्णानाम् हयानाम् चन्द्र-वर्चसाम् सहस्रम् वात-वेगानाम् भिक्षे त्वाम् देव-सत्तम

Analysis

Word Lemma Parse
एकतः एकतस् pos=i
श्याम श्याम pos=a,comp=y
कर्णानाम् कर्ण pos=n,g=m,c=6,n=p
हयानाम् हय pos=n,g=m,c=6,n=p
चन्द्र चन्द्र pos=n,comp=y
वर्चसाम् वर्चस् pos=n,g=m,c=6,n=p
सहस्रम् सहस्र pos=n,g=n,c=2,n=s
वात वात pos=n,comp=y
वेगानाम् वेग pos=n,g=m,c=6,n=p
भिक्षे भिक्ष् pos=v,p=1,n=s,l=lat
त्वाम् त्वद् pos=n,g=,c=2,n=s
देव देव pos=n,comp=y
सत्तम सत्तम pos=a,g=m,c=8,n=s