Original

भीष्म उवाच ।ततः स भृगुशार्दूलश्च्यवनस्यात्मजः प्रभुः ।अब्रवीद्वरुणं देवमादित्यं पतिमम्भसाम् ॥ १३ ॥

Segmented

भीष्म उवाच ततः स भृगु-शार्दूलः च्यवनस्य आत्मजः प्रभुः अब्रवीद् वरुणम् देवम् आदित्यम् पतिम् अम्भसाम्

Analysis

Word Lemma Parse
भीष्म भीष्म pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
ततः ततस् pos=i
तद् pos=n,g=m,c=1,n=s
भृगु भृगु pos=n,comp=y
शार्दूलः शार्दूल pos=n,g=m,c=1,n=s
च्यवनस्य च्यवन pos=n,g=m,c=6,n=s
आत्मजः आत्मज pos=n,g=m,c=1,n=s
प्रभुः प्रभु pos=a,g=m,c=1,n=s
अब्रवीद् ब्रू pos=v,p=3,n=s,l=lan
वरुणम् वरुण pos=n,g=m,c=2,n=s
देवम् देव pos=n,g=m,c=2,n=s
आदित्यम् आदित्य pos=n,g=m,c=2,n=s
पतिम् पति pos=n,g=m,c=2,n=s
अम्भसाम् अम्भस् pos=n,g=n,c=6,n=p