Original

गाधिरुवाच ।चन्द्ररश्मिप्रकाशानां हयानां वातरंहसाम् ।एकतः श्यामकर्णानां सहस्रं देहि भार्गव ॥ १२ ॥

Segmented

गाधिः उवाच चन्द्र-रश्मि-प्रकाशानाम् हयानाम् वात-रंहसाम् एकतः श्याम-कर्णानाम् सहस्रम् देहि भार्गव

Analysis

Word Lemma Parse
गाधिः गाधि pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
चन्द्र चन्द्र pos=n,comp=y
रश्मि रश्मि pos=n,comp=y
प्रकाशानाम् प्रकाश pos=n,g=m,c=6,n=p
हयानाम् हय pos=n,g=m,c=6,n=p
वात वात pos=n,comp=y
रंहसाम् रंहस् pos=n,g=m,c=6,n=p
एकतः एकतस् pos=i
श्याम श्याम pos=a,comp=y
कर्णानाम् कर्ण pos=n,g=m,c=6,n=p
सहस्रम् सहस्र pos=n,g=n,c=2,n=s
देहि दा pos=v,p=2,n=s,l=lot
भार्गव भार्गव pos=n,g=m,c=8,n=s