Original

भीष्म उवाच ।श्रूयतां पार्थ तत्त्वेन विश्वामित्रो यथा पुरा ।ब्राह्मणत्वं गतस्तात ब्रह्मर्षित्वं तथैव च ॥ १ ॥

Segmented

भीष्म उवाच श्रूयताम् पार्थ तत्त्वेन विश्वामित्रो यथा पुरा ब्राह्मण-त्वम् गतः तात ब्रह्मर्षि-त्वम् तथा एव च

Analysis

Word Lemma Parse
भीष्म भीष्म pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
श्रूयताम् श्रु pos=v,p=3,n=s,l=lot
पार्थ पार्थ pos=n,g=m,c=8,n=s
तत्त्वेन तत्त्व pos=n,g=n,c=3,n=s
विश्वामित्रो विश्वामित्र pos=n,g=m,c=1,n=s
यथा यथा pos=i
पुरा पुरा pos=i
ब्राह्मण ब्राह्मण pos=n,comp=y
त्वम् त्व pos=n,g=n,c=2,n=s
गतः गम् pos=va,g=m,c=1,n=s,f=part
तात तात pos=n,g=m,c=8,n=s
ब्रह्मर्षि ब्रह्मर्षि pos=n,comp=y
त्वम् त्व pos=n,g=n,c=2,n=s
तथा तथा pos=i
एव एव pos=i
pos=i