Original

अनृतं सत्यमित्याहुः सत्यं चापि तथानृतम् ।इति यास्ताः कथं वीर संरक्ष्याः पुरुषैरिह ॥ ८ ॥

Segmented

अनृतम् सत्यम् इति आहुः सत्यम् च अपि तथा अनृतम् इति याः ताः कथम् वीर संरक्ष्याः पुरुषैः इह

Analysis

Word Lemma Parse
अनृतम् अनृत pos=n,g=n,c=1,n=s
सत्यम् सत्य pos=n,g=n,c=1,n=s
इति इति pos=i
आहुः अह् pos=v,p=3,n=p,l=lit
सत्यम् सत्य pos=n,g=n,c=1,n=s
pos=i
अपि अपि pos=i
तथा तथा pos=i
अनृतम् अनृत pos=n,g=n,c=1,n=s
इति इति pos=i
याः यद् pos=n,g=f,c=1,n=p
ताः तद् pos=n,g=f,c=1,n=p
कथम् कथम् pos=i
वीर वीर pos=n,g=m,c=8,n=s
संरक्ष्याः संरक्ष् pos=va,g=f,c=1,n=p,f=krtya
पुरुषैः पुरुष pos=n,g=m,c=3,n=p
इह इह pos=i