Original

उशना वेद यच्छास्त्रं यच्च वेद बृहस्पतिः ।स्त्रीबुद्ध्या न विशिष्येते ताः स्म रक्ष्याः कथं नरैः ॥ ७ ॥

Segmented

उशना वेद यत् शास्त्रम् यत् च वेद बृहस्पतिः स्त्री-बुद्ध्या न विशिष्येते ताः स्म रक्ष्याः कथम् नरैः

Analysis

Word Lemma Parse
उशना उशनस् pos=n,g=m,c=1,n=s
वेद विद् pos=v,p=3,n=s,l=lit
यत् यद् pos=n,g=n,c=2,n=s
शास्त्रम् शास्त्र pos=n,g=n,c=2,n=s
यत् यद् pos=n,g=n,c=2,n=s
pos=i
वेद विद् pos=v,p=3,n=s,l=lit
बृहस्पतिः बृहस्पति pos=n,g=m,c=1,n=s
स्त्री स्त्री pos=n,comp=y
बुद्ध्या बुद्धि pos=n,g=f,c=3,n=s
pos=i
विशिष्येते विशिष् pos=v,p=3,n=d,l=lat
ताः तद् pos=n,g=f,c=1,n=p
स्म स्म pos=i
रक्ष्याः रक्ष् pos=va,g=f,c=1,n=p,f=krtya
कथम् कथम् pos=i
नरैः नर pos=n,g=m,c=3,n=p