Original

हसन्तं प्रहसन्त्येता रुदन्तं प्ररुदन्ति च ।अप्रियं प्रियवाक्यैश्च गृह्णते कालयोगतः ॥ ६ ॥

Segmented

हसन्तम् प्रहसन्ति एताः रुदन्तम् प्ररुदन्ति च अप्रियम् प्रिय-वाक्यैः च गृह्णते काल-योगात्

Analysis

Word Lemma Parse
हसन्तम् हस् pos=va,g=m,c=2,n=s,f=part
प्रहसन्ति प्रहस् pos=v,p=3,n=p,l=lat
एताः एतद् pos=n,g=f,c=1,n=p
रुदन्तम् रुद् pos=va,g=m,c=2,n=s,f=part
प्ररुदन्ति प्ररुद् pos=v,p=3,n=p,l=lat
pos=i
अप्रियम् अप्रिय pos=a,g=m,c=2,n=s
प्रिय प्रिय pos=a,comp=y
वाक्यैः वाक्य pos=n,g=n,c=3,n=p
pos=i
गृह्णते ग्रह् pos=v,p=3,n=p,l=lat
काल काल pos=n,comp=y
योगात् योग pos=n,g=m,c=5,n=s