Original

शम्बरस्य च या माया या माया नमुचेरपि ।बलेः कुम्भीनसेश्चैव सर्वास्ता योषितो विदुः ॥ ५ ॥

Segmented

शम्बरस्य च या माया या माया नमुचेः अपि बलेः कुम्भीनसि च एव सर्वाः ताः योषितो विदुः

Analysis

Word Lemma Parse
शम्बरस्य शम्बर pos=n,g=m,c=6,n=s
pos=i
या यद् pos=n,g=f,c=1,n=s
माया माया pos=n,g=f,c=1,n=s
या यद् pos=n,g=f,c=1,n=s
माया माया pos=n,g=f,c=1,n=s
नमुचेः नमुचि pos=n,g=m,c=6,n=s
अपि अपि pos=i
बलेः बलि pos=n,g=m,c=6,n=s
कुम्भीनसि कुम्भीनसि pos=n,g=m,c=6,n=s
pos=i
एव एव pos=i
सर्वाः सर्व pos=n,g=f,c=2,n=p
ताः तद् pos=n,g=f,c=2,n=p
योषितो योषित् pos=n,g=f,c=1,n=p
विदुः विद् pos=v,p=3,n=p,l=lit