Original

एता हि मयमायाभिर्वञ्चयन्तीह मानवान् ।न चासां मुच्यते कश्चित्पुरुषो हस्तमागतः ।गावो नवतृणानीव गृह्णन्त्येव नवान्नवान् ॥ ४ ॥

Segmented

एता हि मय-मायाभिः वञ्चयन्ति इह मानवान् न च आसाम् मुच्यते कश्चित् पुरुषो हस्तम् आगतः गावो नव-तृणानि इव गृह्णन्ति एव नवान् नवान्

Analysis

Word Lemma Parse
एता एतद् pos=n,g=f,c=1,n=p
हि हि pos=i
मय मय pos=n,comp=y
मायाभिः माया pos=n,g=f,c=3,n=p
वञ्चयन्ति वञ्चय् pos=v,p=3,n=p,l=lat
इह इह pos=i
मानवान् मानव pos=n,g=m,c=2,n=p
pos=i
pos=i
आसाम् इदम् pos=n,g=f,c=6,n=p
मुच्यते मुच् pos=v,p=3,n=s,l=lat
कश्चित् कश्चित् pos=n,g=m,c=1,n=s
पुरुषो पुरुष pos=n,g=m,c=1,n=s
हस्तम् हस्त pos=n,g=m,c=2,n=s
आगतः आगम् pos=va,g=m,c=1,n=s,f=part
गावो गो pos=n,g=,c=1,n=p
नव नव pos=a,comp=y
तृणानि तृण pos=n,g=n,c=2,n=p
इव इव pos=i
गृह्णन्ति ग्रह् pos=v,p=3,n=p,l=lat
एव एव pos=i
नवान् नव pos=a,g=m,c=2,n=p
नवान् नव pos=a,g=m,c=2,n=p