Original

इति ताः पुरुषव्याघ्र कथं शक्याः स्म रक्षितुम् ।प्रमदाः पुरुषेणेह तन्मे व्याख्यातुमर्हसि ॥ ३ ॥

Segmented

इति ताः पुरुष-व्याघ्र कथम् शक्याः स्म रक्षितुम् प्रमदाः पुरुषेण इह तत् मे व्याख्यातुम् अर्हसि

Analysis

Word Lemma Parse
इति इति pos=i
ताः तद् pos=n,g=f,c=1,n=p
पुरुष पुरुष pos=n,comp=y
व्याघ्र व्याघ्र pos=n,g=m,c=8,n=s
कथम् कथम् pos=i
शक्याः शक् pos=va,g=f,c=1,n=p,f=krtya
स्म स्म pos=i
रक्षितुम् रक्ष् pos=vi
प्रमदाः प्रमदा pos=n,g=f,c=1,n=p
पुरुषेण पुरुष pos=n,g=m,c=3,n=s
इह इह pos=i
तत् तद् pos=n,g=n,c=2,n=s
मे मद् pos=n,g=,c=6,n=s
व्याख्यातुम् व्याख्या pos=vi
अर्हसि अर्ह् pos=v,p=2,n=s,l=lat