Original

अत्र मे संशयस्तीव्रो हृदि संपरिवर्तते ।कथमासां नराः सङ्गं कुर्वते कुरुनन्दन ।स्त्रियो वा तेषु रज्यन्ते विरज्यन्तेऽथ वा पुनः ॥ २ ॥

Segmented

अत्र मे संशयः तीव्रः हृदि सम्परिवर्तते कथम् आसाम् नराः सङ्गम् कुर्वते कुरु-नन्दन स्त्रियो वा तेषु रज्यन्ते विरज्यन्ते ऽथवा पुनः

Analysis

Word Lemma Parse
अत्र अत्र pos=i
मे मद् pos=n,g=,c=6,n=s
संशयः संशय pos=n,g=m,c=1,n=s
तीव्रः तीव्र pos=a,g=m,c=1,n=s
हृदि हृद् pos=n,g=n,c=7,n=s
सम्परिवर्तते सम्परिवृत् pos=v,p=3,n=s,l=lat
कथम् कथम् pos=i
आसाम् इदम् pos=n,g=f,c=6,n=p
नराः नर pos=n,g=m,c=1,n=p
सङ्गम् सङ्ग pos=n,g=m,c=2,n=s
कुर्वते कृ pos=v,p=3,n=p,l=lat
कुरु कुरु pos=n,comp=y
नन्दन नन्दन pos=n,g=m,c=8,n=s
स्त्रियो स्त्री pos=n,g=f,c=1,n=p
वा वा pos=i
तेषु तद् pos=n,g=m,c=7,n=p
रज्यन्ते रञ्ज् pos=v,p=3,n=p,l=lat
विरज्यन्ते विरञ्ज् pos=v,p=3,n=p,l=lat
ऽथवा अथवा pos=i
पुनः पुनर् pos=i