Original

कस्ताः शक्तो रक्षितुं स्यादिति मे संशयो महान् ।तन्मे ब्रूहि महाबाहो कुरूणां वंशवर्धन ॥ ११ ॥

Segmented

कः ताः शक्तो रक्षितुम् स्याद् इति मे संशयो महान् तत् मे ब्रूहि महा-बाहो कुरूणाम् वंश-वर्धन

Analysis

Word Lemma Parse
कः pos=n,g=m,c=1,n=s
ताः तद् pos=n,g=f,c=2,n=p
शक्तो शक् pos=va,g=m,c=1,n=s,f=part
रक्षितुम् रक्ष् pos=vi
स्याद् अस् pos=v,p=3,n=s,l=vidhilin
इति इति pos=i
मे मद् pos=n,g=,c=6,n=s
संशयो संशय pos=n,g=m,c=1,n=s
महान् महत् pos=a,g=m,c=1,n=s
तत् तद् pos=n,g=n,c=2,n=s
मे मद् pos=n,g=,c=6,n=s
ब्रूहि ब्रू pos=v,p=2,n=s,l=lot
महा महत् pos=a,comp=y
बाहो बाहु pos=n,g=m,c=8,n=s
कुरूणाम् कुरु pos=n,g=m,c=6,n=p
वंश वंश pos=n,comp=y
वर्धन वर्धन pos=a,g=m,c=8,n=s