Original

युधिष्ठिर उवाच ।इमे वै मानवा लोके स्त्रीषु सज्जन्त्यभीक्ष्णशः ।मोहेन परमाविष्टा दैवादिष्टेन पार्थिव ।स्त्रियश्च पुरुषेष्वेव प्रत्यक्षं लोकसाक्षिकम् ॥ १ ॥

Segmented

युधिष्ठिर उवाच मोहेन परम् आविष्टा दैव-आदिष्टेन पार्थिव स्त्रियः च पुरुषेषु एव प्रत्यक्षम् लोक-साक्षिकम्

Analysis

Word Lemma Parse
युधिष्ठिर युधिष्ठिर pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
मोहेन मोह pos=n,g=m,c=3,n=s
परम् परम् pos=i
आविष्टा आविश् pos=va,g=m,c=1,n=p,f=part
दैव दैव pos=n,comp=y
आदिष्टेन आदिश् pos=va,g=m,c=3,n=s,f=part
पार्थिव पार्थिव pos=n,g=m,c=8,n=s
स्त्रियः स्त्री pos=n,g=f,c=1,n=p
pos=i
पुरुषेषु पुरुष pos=n,g=m,c=7,n=p
एव एव pos=i
प्रत्यक्षम् प्रत्यक्ष pos=a,g=n,c=2,n=s
लोक लोक pos=n,comp=y
साक्षिकम् साक्षिक pos=n,g=n,c=2,n=s