Original

तामुवाच स देवर्षिः सत्यं वद सुमध्यमे ।मृषावादे भवेद्दोषः सत्ये दोषो न विद्यते ॥ ९ ॥

Segmented

ताम् उवाच स देव-ऋषिः सत्यम् वद सुमध्यमे मृषावादे भवेद् दोषः सत्ये दोषो न विद्यते

Analysis

Word Lemma Parse
ताम् तद् pos=n,g=f,c=2,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
तद् pos=n,g=m,c=1,n=s
देव देव pos=n,comp=y
ऋषिः ऋषि pos=n,g=m,c=1,n=s
सत्यम् सत्य pos=n,g=n,c=2,n=s
वद वद् pos=v,p=2,n=s,l=lot
सुमध्यमे सुमध्यमा pos=n,g=f,c=8,n=s
मृषावादे मृषावाद pos=n,g=m,c=7,n=s
भवेद् भू pos=v,p=3,n=s,l=vidhilin
दोषः दोष pos=n,g=m,c=1,n=s
सत्ये सत्य pos=n,g=n,c=7,n=s
दोषो दोष pos=n,g=m,c=1,n=s
pos=i
विद्यते विद् pos=v,p=3,n=s,l=lat