Original

विदितास्ते स्त्रियो याश्च यादृशाश्च स्वभावतः ।न मामर्हसि देवर्षे नियोक्तुं प्रश्न ईदृशे ॥ ८ ॥

Segmented

विदिताः ते स्त्रियो याः च यादृश च स्वभावतः न माम् अर्हसि देव-ऋषे नियोक्तुम् प्रश्न ईदृशे

Analysis

Word Lemma Parse
विदिताः विद् pos=va,g=m,c=1,n=p,f=part
ते त्वद् pos=n,g=,c=6,n=s
स्त्रियो स्त्री pos=n,g=f,c=1,n=p
याः यद् pos=n,g=f,c=1,n=p
pos=i
यादृश यादृश pos=a,g=f,c=1,n=p
pos=i
स्वभावतः स्वभाव pos=n,g=m,c=5,n=s
pos=i
माम् मद् pos=n,g=,c=2,n=s
अर्हसि अर्ह् pos=v,p=2,n=s,l=lat
देव देव pos=n,comp=y
ऋषे ऋषि pos=n,g=m,c=8,n=s
नियोक्तुम् नियुज् pos=vi
प्रश्न प्रश्न pos=n,g=m,c=7,n=s
ईदृशे ईदृश pos=a,g=m,c=7,n=s