Original

भीष्म उवाच ।एतच्छ्रुत्वा वचस्तस्य देवर्षेरप्सरोत्तमा ।प्रत्युवाच न शक्ष्यामि स्त्री सती निन्दितुं स्त्रियः ॥ ७ ॥

Segmented

भीष्म उवाच एतत् श्रुत्वा वचः तस्य देव-ऋषेः अप्सरः-उत्तमा प्रत्युवाच न शक्ष्यामि स्त्री सती निन्दितुम् स्त्रियः

Analysis

Word Lemma Parse
भीष्म भीष्म pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
एतत् एतद् pos=n,g=n,c=2,n=s
श्रुत्वा श्रु pos=vi
वचः वचस् pos=n,g=n,c=2,n=s
तस्य तद् pos=n,g=m,c=6,n=s
देव देव pos=n,comp=y
ऋषेः ऋषि pos=n,g=m,c=6,n=s
अप्सरः अप्सरस् pos=n,comp=y
उत्तमा उत्तम pos=a,g=f,c=1,n=s
प्रत्युवाच प्रतिवच् pos=v,p=3,n=s,l=lit
pos=i
शक्ष्यामि शक् pos=v,p=1,n=s,l=lrt
स्त्री स्त्री pos=n,g=f,c=1,n=s
सती अस् pos=va,g=f,c=1,n=s,f=part
निन्दितुम् निन्द् pos=vi
स्त्रियः स्त्री pos=n,g=f,c=2,n=p