Original

नारद उवाच ।न त्वामविषये भद्रे नियोक्ष्यामि कथंचन ।स्त्रीणां स्वभावमिच्छामि त्वत्तः श्रोतुं वरानने ॥ ६ ॥

Segmented

नारद उवाच न त्वाम् अविषये भद्रे नियोक्ष्यामि कथंचन स्त्रीणाम् स्वभावम् इच्छामि त्वत्तः श्रोतुम् वरानने

Analysis

Word Lemma Parse
नारद नारद pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
pos=i
त्वाम् त्वद् pos=n,g=,c=2,n=s
अविषये अविषय pos=n,g=m,c=7,n=s
भद्रे भद्र pos=a,g=f,c=8,n=s
नियोक्ष्यामि नियुज् pos=v,p=1,n=s,l=lrt
कथंचन कथंचन pos=i
स्त्रीणाम् स्त्री pos=n,g=f,c=6,n=p
स्वभावम् स्वभाव pos=n,g=m,c=2,n=s
इच्छामि इष् pos=v,p=1,n=s,l=lat
त्वत्तः त्वद् pos=n,g=m,c=5,n=s
श्रोतुम् श्रु pos=vi
वरानने वरानना pos=n,g=f,c=8,n=s