Original

एवमुक्ता तु सा विप्रं प्रत्युवाचाथ नारदम् ।विषये सति वक्ष्यामि समर्थां मन्यसे च माम् ॥ ५ ॥

Segmented

एवम् उक्ता तु सा विप्रम् प्रत्युवाच अथ नारदम् विषये सति वक्ष्यामि समर्थाम् मन्यसे च माम्

Analysis

Word Lemma Parse
एवम् एवम् pos=i
उक्ता वच् pos=va,g=f,c=1,n=s,f=part
तु तु pos=i
सा तद् pos=n,g=f,c=1,n=s
विप्रम् विप्र pos=n,g=m,c=2,n=s
प्रत्युवाच प्रतिवच् pos=v,p=3,n=s,l=lit
अथ अथ pos=i
नारदम् नारद pos=n,g=m,c=2,n=s
विषये विषय pos=n,g=m,c=7,n=s
सति अस् pos=va,g=m,c=7,n=s,f=part
वक्ष्यामि वच् pos=v,p=1,n=s,l=lrt
समर्थाम् समर्थ pos=a,g=f,c=2,n=s
मन्यसे मन् pos=v,p=2,n=s,l=lat
pos=i
माम् मद् pos=n,g=,c=2,n=s