Original

यतश्च भूतानि महान्ति पञ्च यतश्च लोका विहिता विधात्रा ।यतः पुमांसः प्रमदाश्च निर्मितास्तदैव दोषाः प्रमदासु नारद ॥ ३० ॥

Segmented

यतस् च भूतानि महान्ति पञ्च यतस् च लोका विहिता विधात्रा यतः पुमांसः प्रमदाः च निर्मितास् तदा एव दोषाः प्रमदासु नारद

Analysis

Word Lemma Parse
यतस् यतस् pos=i
pos=i
भूतानि भूत pos=n,g=n,c=1,n=p
महान्ति महत् pos=a,g=n,c=1,n=p
पञ्च पञ्चन् pos=n,g=n,c=1,n=p
यतस् यतस् pos=i
pos=i
लोका लोक pos=n,g=m,c=1,n=p
विहिता विधा pos=va,g=m,c=1,n=p,f=part
विधात्रा विधातृ pos=n,g=m,c=3,n=s
यतः यतस् pos=i
पुमांसः पुंस् pos=n,g=m,c=1,n=p
प्रमदाः प्रमदा pos=n,g=f,c=1,n=p
pos=i
निर्मितास् निर्मा pos=va,g=f,c=1,n=p,f=part
तदा तदा pos=i
एव एव pos=i
दोषाः दोष pos=n,g=m,c=1,n=p
प्रमदासु प्रमदा pos=n,g=f,c=7,n=p
नारद नारद pos=n,g=m,c=8,n=s