Original

लोकाननुचरन्धीमान्देवर्षिर्नारदः पुरा ।ददर्शाप्सरसं ब्राह्मीं पञ्चचूडामनिन्दिताम् ॥ ३ ॥

Segmented

लोकान् अनुचरन् धीमान् देव-ऋषिः नारदः पुरा ददर्श अप्सरसम् ब्राह्मीम् पञ्चचूडाम् अनिन्दिताम्

Analysis

Word Lemma Parse
लोकान् लोक pos=n,g=m,c=2,n=p
अनुचरन् अनुचर् pos=va,g=m,c=1,n=s,f=part
धीमान् धीमत् pos=a,g=m,c=1,n=s
देव देव pos=n,comp=y
ऋषिः ऋषि pos=n,g=m,c=1,n=s
नारदः नारद pos=n,g=m,c=1,n=s
पुरा पुरा pos=i
ददर्श दृश् pos=v,p=3,n=s,l=lit
अप्सरसम् अप्सरस् pos=n,g=f,c=2,n=s
ब्राह्मीम् ब्राह्म pos=a,g=f,c=2,n=s
पञ्चचूडाम् पञ्चचूडा pos=n,g=f,c=2,n=s
अनिन्दिताम् अनिन्दित pos=a,g=f,c=2,n=s