Original

अन्तकः शमनो मृत्युः पातालं वडवामुखम् ।क्षुरधारा विषं सर्पो वह्निरित्येकतः स्त्रियः ॥ २९ ॥

Segmented

अन्तकः शमनो मृत्युः पातालम् वडवामुखम् क्षुर-धारा विषम् सर्पो वह्निः इति एकतस् स्त्रियः

Analysis

Word Lemma Parse
अन्तकः अन्तक pos=a,g=m,c=1,n=s
शमनो शमन pos=a,g=m,c=1,n=s
मृत्युः मृत्यु pos=n,g=m,c=1,n=s
पातालम् पाताल pos=n,g=m,c=2,n=s
वडवामुखम् वडवामुख pos=n,g=m,c=2,n=s
क्षुर क्षुर pos=n,comp=y
धारा धारा pos=n,g=f,c=1,n=s
विषम् विष pos=n,g=n,c=1,n=s
सर्पो सर्प pos=n,g=m,c=1,n=s
वह्निः वह्नि pos=n,g=m,c=1,n=s
इति इति pos=i
एकतस् एकतस् pos=i
स्त्रियः स्त्री pos=n,g=f,c=1,n=p