Original

न कामभोगान्बहुलान्नालंकारार्थसंचयान् ।तथैव बहु मन्यन्ते यथा रत्यामनुग्रहम् ॥ २८ ॥

Segmented

न काम-भोगान् बहुलान् न अलंकार-अर्थ-संचयान् तथा एव बहु मन्यन्ते यथा रत्याम् अनुग्रहम्

Analysis

Word Lemma Parse
pos=i
काम काम pos=n,comp=y
भोगान् भोग pos=n,g=m,c=2,n=p
बहुलान् बहुल pos=a,g=m,c=2,n=p
pos=i
अलंकार अलंकार pos=n,comp=y
अर्थ अर्थ pos=n,comp=y
संचयान् संचय pos=n,g=m,c=2,n=p
तथा तथा pos=i
एव एव pos=i
बहु बहु pos=a,g=n,c=2,n=s
मन्यन्ते मन् pos=v,p=3,n=p,l=lat
यथा यथा pos=i
रत्याम् रति pos=n,g=f,c=7,n=s
अनुग्रहम् अनुग्रह pos=n,g=m,c=2,n=s