Original

नाग्निस्तृप्यति काष्ठानां नापगानां महोदधिः ।नान्तकः सर्वभूतानां न पुंसां वामलोचनाः ॥ २५ ॥

Segmented

न अग्निः तृप्यति काष्ठानाम् न आपगानाम् महा-उदधिः न अन्तकः सर्व-भूतानाम् न पुंसाम् वामलोचनाः

Analysis

Word Lemma Parse
pos=i
अग्निः अग्नि pos=n,g=m,c=1,n=s
तृप्यति तृप् pos=v,p=3,n=s,l=lat
काष्ठानाम् काष्ठ pos=n,g=n,c=6,n=p
pos=i
आपगानाम् आपगा pos=n,g=f,c=6,n=p
महा महत् pos=a,comp=y
उदधिः उदधि pos=n,g=m,c=1,n=s
pos=i
अन्तकः अन्तक pos=n,g=m,c=1,n=s
सर्व सर्व pos=n,comp=y
भूतानाम् भूत pos=n,g=n,c=6,n=p
pos=i
पुंसाम् पुंस् pos=n,g=m,c=6,n=p
वामलोचनाः वामलोचना pos=n,g=f,c=1,n=p