Original

चलस्वभावा दुःसेव्या दुर्ग्राह्या भावतस्तथा ।प्राज्ञस्य पुरुषस्येह यथा वाचस्तथा स्त्रियः ॥ २४ ॥

Segmented

चल-स्वभाव दुःसेव्या दुर्ग्राह्या भावात् तथा प्राज्ञस्य पुरुषस्य इह यथा वाचः तथा स्त्रियः

Analysis

Word Lemma Parse
चल चल pos=a,comp=y
स्वभाव स्वभाव pos=n,g=f,c=1,n=p
दुःसेव्या दुःसेव्य pos=a,g=f,c=1,n=p
दुर्ग्राह्या दुर्ग्राह्य pos=a,g=f,c=1,n=p
भावात् भाव pos=n,g=m,c=5,n=s
तथा तथा pos=i
प्राज्ञस्य प्राज्ञ pos=a,g=m,c=6,n=s
पुरुषस्य पुरुष pos=n,g=m,c=6,n=s
इह इह pos=i
यथा यथा pos=i
वाचः वाच् pos=n,g=f,c=1,n=p
तथा तथा pos=i
स्त्रियः स्त्री pos=n,g=f,c=1,n=p