Original

अलाभात्पुरुषाणां हि भयात्परिजनस्य च ।वधबन्धभयाच्चापि स्वयं गुप्ता भवन्ति ताः ॥ २३ ॥

Segmented

अलाभात् पुरुषाणाम् हि भयात् परिजनस्य च वध-बन्ध-भयात् च अपि स्वयम् गुप्ता भवन्ति ताः

Analysis

Word Lemma Parse
अलाभात् अलाभ pos=n,g=m,c=5,n=s
पुरुषाणाम् पुरुष pos=n,g=m,c=6,n=p
हि हि pos=i
भयात् भय pos=n,g=n,c=5,n=s
परिजनस्य परिजन pos=n,g=m,c=6,n=s
pos=i
वध वध pos=n,comp=y
बन्ध बन्ध pos=n,comp=y
भयात् भय pos=n,g=n,c=5,n=s
pos=i
अपि अपि pos=i
स्वयम् स्वयम् pos=i
गुप्ता गुप् pos=va,g=f,c=1,n=p,f=part
भवन्ति भू pos=v,p=3,n=p,l=lat
ताः तद् pos=n,g=f,c=1,n=p