Original

यदि पुंसां गतिर्ब्रह्म कथंचिन्नोपपद्यते ।अप्यन्योन्यं प्रवर्तन्ते न हि तिष्ठन्ति भर्तृषु ॥ २२ ॥

Segmented

यदि पुंसाम् गतिः ब्रह्म कथंचिद् न उपपद्यते अपि अन्योन्यम् प्रवर्तन्ते न हि तिष्ठन्ति भर्तृषु

Analysis

Word Lemma Parse
यदि यदि pos=i
पुंसाम् पुंस् pos=n,g=m,c=6,n=p
गतिः गति pos=n,g=f,c=1,n=s
ब्रह्म ब्रह्मन् pos=n,g=n,c=1,n=s
कथंचिद् कथंचिद् pos=i
pos=i
उपपद्यते उपपद् pos=v,p=3,n=s,l=lat
अपि अपि pos=i
अन्योन्यम् अन्योन्य pos=n,g=m,c=2,n=s
प्रवर्तन्ते प्रवृत् pos=v,p=3,n=p,l=lat
pos=i
हि हि pos=i
तिष्ठन्ति स्था pos=v,p=3,n=p,l=lat
भर्तृषु भर्तृ pos=n,g=m,c=7,n=p