Original

पङ्गुष्वपि च देवर्षे ये चान्ये कुत्सिता नराः ।स्त्रीणामगम्यो लोकेऽस्मिन्नास्ति कश्चिन्महामुने ॥ २१ ॥

Segmented

पङ्गुषु अपि च देव-ऋषे ये च अन्ये कुत्सिता नराः स्त्रीणाम् अगम्यो लोके अस्मिन् न अस्ति कश्चिद् महा-मुने

Analysis

Word Lemma Parse
पङ्गुषु पङ्गु pos=a,g=m,c=7,n=p
अपि अपि pos=i
pos=i
देव देव pos=n,comp=y
ऋषे ऋषि pos=n,g=m,c=8,n=s
ये यद् pos=n,g=m,c=1,n=p
pos=i
अन्ये अन्य pos=n,g=m,c=1,n=p
कुत्सिता कुत्सय् pos=va,g=m,c=1,n=p,f=part
नराः नर pos=n,g=m,c=1,n=p
स्त्रीणाम् स्त्री pos=n,g=f,c=6,n=p
अगम्यो अगम्य pos=a,g=m,c=1,n=s
लोके लोक pos=n,g=m,c=7,n=s
अस्मिन् इदम् pos=n,g=m,c=7,n=s
pos=i
अस्ति अस् pos=v,p=3,n=s,l=lat
कश्चिद् कश्चित् pos=n,g=m,c=1,n=s
महा महत् pos=a,comp=y
मुने मुनि pos=n,g=m,c=8,n=s