Original

याश्च शश्वद्बहुमता रक्ष्यन्ते दयिताः स्त्रियः ।अपि ताः संप्रसज्जन्ते कुब्जान्धजडवामनैः ॥ २० ॥

Segmented

याः च शश्वद् बहु-मताः रक्ष्यन्ते दयिताः स्त्रियः अपि ताः संप्रसज्जन्ते कुब्ज-अन्ध-जड-वामनैः

Analysis

Word Lemma Parse
याः यद् pos=n,g=f,c=1,n=p
pos=i
शश्वद् शश्वत् pos=i
बहु बहु pos=a,comp=y
मताः मन् pos=va,g=f,c=1,n=p,f=part
रक्ष्यन्ते रक्ष् pos=v,p=3,n=p,l=lat
दयिताः दयित pos=a,g=f,c=1,n=p
स्त्रियः स्त्री pos=n,g=f,c=1,n=p
अपि अपि pos=i
ताः तद् pos=n,g=f,c=1,n=p
संप्रसज्जन्ते सम्प्रसञ्ज् pos=v,p=3,n=p,l=lat
कुब्ज कुब्ज pos=a,comp=y
अन्ध अन्ध pos=a,comp=y
जड जड pos=a,comp=y
वामनैः वामन pos=a,g=m,c=3,n=p