Original

न भयान्नाप्यनुक्रोशान्नार्थहेतोः कथंचन ।न ज्ञातिकुलसंबन्धात्स्त्रियस्तिष्ठन्ति भर्तृषु ॥ १८ ॥

Segmented

न भयान् न अपि अनुक्रोशात् न अर्थ-हेतोः कथंचन न ज्ञाति-कुल-संबन्धात् स्त्रियः तिष्ठन्ति भर्तृषु

Analysis

Word Lemma Parse
pos=i
भयान् भय pos=n,g=m,c=2,n=p
pos=i
अपि अपि pos=i
अनुक्रोशात् अनुक्रोश pos=n,g=m,c=5,n=s
pos=i
अर्थ अर्थ pos=n,comp=y
हेतोः हेतु pos=n,g=m,c=5,n=s
कथंचन कथंचन pos=i
pos=i
ज्ञाति ज्ञाति pos=n,comp=y
कुल कुल pos=n,comp=y
संबन्धात् सम्बन्ध pos=n,g=m,c=5,n=s
स्त्रियः स्त्री pos=n,g=f,c=1,n=p
तिष्ठन्ति स्था pos=v,p=3,n=p,l=lat
भर्तृषु भर्तृ pos=n,g=m,c=7,n=p