Original

नासां कश्चिदगम्योऽस्ति नासां वयसि संस्थितिः ।विरूपं रूपवन्तं वा पुमानित्येव भुञ्जते ॥ १७ ॥

Segmented

न आसाम् कश्चिद् अगम्यो ऽस्ति न आसाम् वयसि संस्थितिः विरूपम् रूपवन्तम् वा पुमान् इति एव भुञ्जते

Analysis

Word Lemma Parse
pos=i
आसाम् इदम् pos=n,g=f,c=6,n=p
कश्चिद् कश्चित् pos=n,g=m,c=1,n=s
अगम्यो अगम्य pos=a,g=m,c=1,n=s
ऽस्ति अस् pos=v,p=3,n=s,l=lat
pos=i
आसाम् इदम् pos=n,g=f,c=6,n=p
वयसि वयस् pos=n,g=n,c=7,n=s
संस्थितिः संस्थिति pos=n,g=f,c=1,n=s
विरूपम् विरूप pos=a,g=m,c=2,n=s
रूपवन्तम् रूपवत् pos=a,g=m,c=2,n=s
वा वा pos=i
पुमान् पुंस् pos=n,g=m,c=1,n=s
इति इति pos=i
एव एव pos=i
भुञ्जते भुज् pos=v,p=3,n=s,l=lat