Original

स्त्रियं हि यः प्रार्थयते संनिकर्षं च गच्छति ।ईषच्च कुरुते सेवां तमेवेच्छन्ति योषितः ॥ १५ ॥

Segmented

स्त्रियम् हि यः प्रार्थयते संनिकर्षम् च गच्छति ईषत् च कुरुते सेवाम् तम् एव इच्छन्ति योषितः

Analysis

Word Lemma Parse
स्त्रियम् स्त्री pos=n,g=f,c=2,n=s
हि हि pos=i
यः यद् pos=n,g=m,c=1,n=s
प्रार्थयते प्रार्थय् pos=v,p=3,n=s,l=lat
संनिकर्षम् संनिकर्ष pos=n,g=m,c=2,n=s
pos=i
गच्छति गम् pos=v,p=3,n=s,l=lat
ईषत् ईषत् pos=i
pos=i
कुरुते कृ pos=v,p=3,n=s,l=lat
सेवाम् सेवा pos=n,g=f,c=2,n=s
तम् तद् pos=n,g=m,c=2,n=s
एव एव pos=i
इच्छन्ति इष् pos=v,p=3,n=p,l=lat
योषितः योषित् pos=n,g=f,c=1,n=p