Original

असद्धर्मस्त्वयं स्त्रीणामस्माकं भवति प्रभो ।पापीयसो नरान्यद्वै लज्जां त्यक्त्वा भजामहे ॥ १४ ॥

Segmented

असत्-धर्मः तु अयम् स्त्रीणाम् अस्माकम् भवति प्रभो पापीयसो नरान् यद् वै लज्जाम् त्यक्त्वा भजामहे

Analysis

Word Lemma Parse
असत् असत् pos=a,comp=y
धर्मः धर्म pos=n,g=m,c=1,n=s
तु तु pos=i
अयम् इदम् pos=n,g=m,c=1,n=s
स्त्रीणाम् स्त्री pos=n,g=f,c=6,n=p
अस्माकम् मद् pos=n,g=,c=6,n=p
भवति भू pos=v,p=3,n=s,l=lat
प्रभो प्रभु pos=a,g=m,c=8,n=s
पापीयसो पापीयस् pos=a,g=m,c=2,n=p
नरान् नर pos=n,g=m,c=2,n=p
यद् यत् pos=i
वै वै pos=i
लज्जाम् लज्जा pos=n,g=f,c=2,n=s
त्यक्त्वा त्यज् pos=vi
भजामहे भज् pos=v,p=1,n=p,l=lat