Original

समाज्ञातानृद्धिमतः प्रतिरूपान्वशे स्थितान् ।पतीनन्तरमासाद्य नालं नार्यः प्रतीक्षितुम् ॥ १३ ॥

Segmented

समाज्ञातान् ऋद्धिमतः प्रतिरूपान् वशे स्थितान् पतीन् अन्तरम् आसाद्य न अलम् नार्यः प्रतीक्षितुम्

Analysis

Word Lemma Parse
समाज्ञातान् समाज्ञा pos=va,g=m,c=2,n=p,f=part
ऋद्धिमतः ऋद्धिमत् pos=a,g=m,c=2,n=p
प्रतिरूपान् प्रतिरूप pos=a,g=m,c=2,n=p
वशे वश pos=n,g=m,c=7,n=s
स्थितान् स्था pos=va,g=m,c=2,n=p,f=part
पतीन् पति pos=n,g=m,c=2,n=p
अन्तरम् अन्तर pos=n,g=n,c=2,n=s
आसाद्य आसादय् pos=vi
pos=i
अलम् अलम् pos=i
नार्यः नारी pos=n,g=f,c=1,n=p
प्रतीक्षितुम् प्रतीक्ष् pos=vi