Original

पञ्चचूडोवाच ।कुलीना रूपवत्यश्च नाथवत्यश्च योषितः ।मर्यादासु न तिष्ठन्ति स दोषः स्त्रीषु नारद ॥ ११ ॥

Segmented

पञ्चचूडा उवाच कुलीना रूपवत्यः च नाथवत् च योषितः मर्यादासु न तिष्ठन्ति स दोषः स्त्रीषु नारद

Analysis

Word Lemma Parse
पञ्चचूडा पञ्चचूडा pos=n,g=f,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
कुलीना कुलीन pos=a,g=f,c=1,n=p
रूपवत्यः रूपवत् pos=a,g=f,c=1,n=p
pos=i
नाथवत् नाथवत् pos=a,g=f,c=1,n=p
pos=i
योषितः योषित् pos=n,g=f,c=1,n=p
मर्यादासु मर्यादा pos=n,g=f,c=7,n=p
pos=i
तिष्ठन्ति स्था pos=v,p=3,n=p,l=lat
तद् pos=n,g=m,c=1,n=s
दोषः दोष pos=n,g=m,c=1,n=s
स्त्रीषु स्त्री pos=n,g=f,c=7,n=p
नारद नारद pos=n,g=m,c=8,n=s