Original

इत्युक्ता सा कृतमतिरभवच्चारुहासिनी ।स्त्रीदोषाञ्शाश्वतान्सत्यान्भाषितुं संप्रचक्रमे ॥ १० ॥

Segmented

इति उक्ता सा कृत-मतिः अभवत् चारु-हासिनी स्त्री-दोषान् शाश्वतान् सत्यान् भाषितुम् सम्प्रचक्रमे

Analysis

Word Lemma Parse
इति इति pos=i
उक्ता वच् pos=va,g=f,c=1,n=s,f=part
सा तद् pos=n,g=f,c=1,n=s
कृत कृ pos=va,comp=y,f=part
मतिः मति pos=n,g=f,c=1,n=s
अभवत् भू pos=v,p=3,n=s,l=lan
चारु चारु pos=a,comp=y
हासिनी हासिन् pos=a,g=f,c=1,n=s
स्त्री स्त्री pos=n,comp=y
दोषान् दोष pos=n,g=m,c=2,n=p
शाश्वतान् शाश्वत pos=a,g=m,c=2,n=p
सत्यान् सत्य pos=a,g=m,c=2,n=p
भाषितुम् भाष् pos=vi
सम्प्रचक्रमे सम्प्रक्रम् pos=v,p=3,n=s,l=lit