Original

भीष्म उवाच ।ऋत्विक्पुरोहिताचार्याः शिष्याः संबन्धिबान्धवाः ।सर्वे पूज्याश्च मान्याश्च श्रुतवृत्तोपसंहिताः ॥ ६ ॥

Segmented

भीष्म उवाच ऋत्विज्-पुरोहित-आचार्याः शिष्याः सम्बन्धि-बान्धवाः सर्वे पूज्याः च मन्याः च श्रुत-वृत्त-उपसंहिताः

Analysis

Word Lemma Parse
भीष्म भीष्म pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
ऋत्विज् ऋत्विज् pos=n,comp=y
पुरोहित पुरोहित pos=n,comp=y
आचार्याः आचार्य pos=n,g=m,c=1,n=p
शिष्याः शिष्य pos=n,g=m,c=1,n=p
सम्बन्धि सम्बन्धिन् pos=a,comp=y
बान्धवाः बान्धव pos=n,g=m,c=1,n=p
सर्वे सर्व pos=n,g=m,c=1,n=p
पूज्याः पूजय् pos=va,g=m,c=1,n=p,f=krtya
pos=i
मन्याः मन् pos=va,g=m,c=1,n=p,f=krtya
pos=i
श्रुत श्रुत pos=n,comp=y
वृत्त वृत्त pos=n,comp=y
उपसंहिताः उपसंधा pos=va,g=m,c=1,n=p,f=part