Original

युधिष्ठिर उवाच ।अपीडया च भृत्यानां धर्मस्याहिंसया तथा ।पात्रं विद्याम तत्त्वेन यस्मै दत्तं न संतपेत् ॥ ५ ॥

Segmented

युधिष्ठिर उवाच अपीडया च भृत्यानाम् धर्मस्य अहिंसया तथा पात्रम् विद्याम तत्त्वेन यस्मै दत्तम् न संतपेत्

Analysis

Word Lemma Parse
युधिष्ठिर युधिष्ठिर pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
अपीडया अपीडा pos=n,g=f,c=3,n=s
pos=i
भृत्यानाम् भृत्य pos=n,g=m,c=6,n=p
धर्मस्य धर्म pos=n,g=m,c=6,n=s
अहिंसया अहिंसा pos=n,g=f,c=3,n=s
तथा तथा pos=i
पात्रम् पात्र pos=n,g=n,c=2,n=s
विद्याम विद् pos=v,p=1,n=p,l=vidhilin
तत्त्वेन तत्त्व pos=n,g=n,c=3,n=s
यस्मै यद् pos=n,g=n,c=4,n=s
दत्तम् दा pos=va,g=n,c=1,n=s,f=part
pos=i
संतपेत् संतप् pos=v,p=3,n=s,l=vidhilin