Original

अपूर्वं वापि यत्पात्रं यच्चापि स्याच्चिरोषितम् ।दूरादभ्यागतं चापि तत्पात्रं च विदुर्बुधाः ॥ ४ ॥

Segmented

अपूर्वम् वा अपि यत् पात्रम् यत् च अपि स्यात् चिर-उषितम् दूराद् अभ्यागतम् च अपि तत् पात्रम् च विदुः बुधाः

Analysis

Word Lemma Parse
अपूर्वम् अपूर्व pos=a,g=n,c=1,n=s
वा वा pos=i
अपि अपि pos=i
यत् यद् pos=n,g=n,c=1,n=s
पात्रम् पात्र pos=n,g=n,c=1,n=s
यत् यद् pos=n,g=n,c=1,n=s
pos=i
अपि अपि pos=i
स्यात् अस् pos=v,p=3,n=s,l=vidhilin
चिर चिर pos=a,comp=y
उषितम् वस् pos=va,g=n,c=1,n=s,f=part
दूराद् दूरात् pos=i
अभ्यागतम् अभ्यागम् pos=va,g=n,c=1,n=s,f=part
pos=i
अपि अपि pos=i
तत् तद् pos=n,g=n,c=2,n=s
पात्रम् पात्र pos=n,g=n,c=2,n=s
pos=i
विदुः विद् pos=v,p=3,n=p,l=lit
बुधाः बुध pos=a,g=m,c=1,n=p