Original

अपीडयन्भृत्यवर्गमित्येवमनुशुश्रुम ।पीडयन्भृत्यवर्गं हि आत्मानमपकर्षति ॥ ३ ॥

Segmented

अ पीडयन् भृत्य-वर्गम् इति एवम् अनुशुश्रुम पीडयन् भृत्य-वर्गम् हि आत्मानम् अपकर्षति

Analysis

Word Lemma Parse
pos=i
पीडयन् पीडय् pos=va,g=m,c=1,n=s,f=part
भृत्य भृत्य pos=n,comp=y
वर्गम् वर्ग pos=n,g=m,c=2,n=s
इति इति pos=i
एवम् एवम् pos=i
अनुशुश्रुम अनुश्रु pos=v,p=1,n=p,l=lit
पीडयन् पीडय् pos=va,g=m,c=1,n=s,f=part
भृत्य भृत्य pos=n,comp=y
वर्गम् वर्ग pos=n,g=m,c=2,n=s
हि हि pos=i
आत्मानम् आत्मन् pos=n,g=m,c=2,n=s
अपकर्षति अपकृष् pos=v,p=3,n=s,l=lat