Original

भीष्म उवाच ।क्रिया भवति केषांचिदुपांशुव्रतमुत्तमम् ।यो यो याचेत यत्किंचित्सर्वं दद्याम इत्युत ॥ २ ॥

Segmented

भीष्म उवाच क्रिया भवति केषांचिद् उपांशु-व्रतम् उत्तमम् यो यो याचेत यत् किंचित् सर्वम् दद्याम इति उत

Analysis

Word Lemma Parse
भीष्म भीष्म pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
क्रिया क्रिया pos=n,g=f,c=1,n=s
भवति भू pos=v,p=3,n=s,l=lat
केषांचिद् कश्चित् pos=n,g=m,c=6,n=p
उपांशु उपांशु pos=a,comp=y
व्रतम् व्रत pos=n,g=n,c=1,n=s
उत्तमम् उत्तम pos=a,g=n,c=1,n=s
यो यद् pos=n,g=m,c=1,n=s
यो यद् pos=n,g=m,c=1,n=s
याचेत याच् pos=v,p=3,n=s,l=vidhilin
यत् यद् pos=n,g=n,c=2,n=s
किंचित् कश्चित् pos=n,g=n,c=2,n=s
सर्वम् सर्व pos=n,g=n,c=2,n=s
दद्याम दा pos=v,p=1,n=p,l=vidhilin
इति इति pos=i
उत उत pos=i