Original

पर्यायेण विशुद्धेन सुनिर्णिक्तेन कर्मणा ।एवं गृहस्थः कर्माणि कुर्वन्धर्मान्न हीयते ॥ १९ ॥

Segmented

पर्यायेण विशुद्धेन सु निर्णिक्तेन कर्मणा एवम् गृहस्थः कर्माणि कुर्वन् धर्मतः न हीयते

Analysis

Word Lemma Parse
पर्यायेण पर्याय pos=n,g=m,c=3,n=s
विशुद्धेन विशुध् pos=va,g=m,c=3,n=s,f=part
सु सु pos=i
निर्णिक्तेन निर्णिज् pos=va,g=n,c=3,n=s,f=part
कर्मणा कर्मन् pos=n,g=n,c=3,n=s
एवम् एवम् pos=i
गृहस्थः गृहस्थ pos=n,g=m,c=1,n=s
कर्माणि कर्मन् pos=n,g=n,c=2,n=p
कुर्वन् कृ pos=va,g=m,c=1,n=s,f=part
धर्मतः धर्म pos=n,g=m,c=5,n=s
pos=i
हीयते हा pos=v,p=3,n=s,l=lat