Original

लोकयात्रा च द्रष्टव्या धर्मश्चात्महितानि च ।एवं नरो वर्तमानः शाश्वतीरेधते समाः ॥ १७ ॥

Segmented

लोकयात्रा च द्रष्टव्या धर्मः च आत्म-हितानि च एवम् नरो वर्तमानः शाश्वतीः एधते समाः

Analysis

Word Lemma Parse
लोकयात्रा लोकयात्रा pos=n,g=f,c=1,n=s
pos=i
द्रष्टव्या दृश् pos=va,g=f,c=1,n=s,f=krtya
धर्मः धर्म pos=n,g=m,c=1,n=s
pos=i
आत्म आत्मन् pos=n,comp=y
हितानि हित pos=n,g=n,c=1,n=p
pos=i
एवम् एवम् pos=i
नरो नर pos=n,g=m,c=1,n=s
वर्तमानः वृत् pos=va,g=m,c=1,n=s,f=part
शाश्वतीः शाश्वत pos=a,g=f,c=2,n=p
एधते एध् pos=v,p=3,n=s,l=lat
समाः समा pos=n,g=f,c=2,n=p