Original

श्रुतिस्मृतीतिहासादिपुराणारण्यवेदिनः ।अनुरुन्ध्याद्बहुज्ञांश्च सारज्ञांश्चैव पण्डितान् ॥ १६ ॥

Segmented

श्रुति-स्मृति-इतिहास-आदि-पुराण-अरण्य-वेदिनः अनुरुन्ध्याद् बहु-ज्ञान् च सार-ज्ञान् च एव पण्डितान्

Analysis

Word Lemma Parse
श्रुति श्रुति pos=n,comp=y
स्मृति स्मृति pos=n,comp=y
इतिहास इतिहास pos=n,comp=y
आदि आदि pos=n,comp=y
पुराण पुराण pos=n,comp=y
अरण्य अरण्य pos=n,comp=y
वेदिनः वेदिन् pos=a,g=m,c=1,n=p
अनुरुन्ध्याद् अनुरुध् pos=v,p=3,n=s,l=vidhilin
बहु बहु pos=a,comp=y
ज्ञान् ज्ञ pos=a,g=m,c=2,n=p
pos=i
सार सार pos=n,comp=y
ज्ञान् ज्ञ pos=a,g=m,c=2,n=p
pos=i
एव एव pos=i
पण्डितान् पण्डित pos=n,g=m,c=2,n=p