Original

यथा श्वा भषितुं चैव हन्तुं चैवावसृज्यते ।एवं संभाषणार्थाय सर्वशास्त्रवधाय च ।अल्पश्रुताः कुतर्काश्च दृष्टाः स्पृष्टाः कुपण्डिताः ॥ १५ ॥

Segmented

यथा श्वा भषितुम् च एव हन्तुम् च एव अवसृज्यते एवम् सम्भाषण-अर्थाय सर्व-शास्त्र-वधाय च अल्प-श्रुताः कुतर्काः च दृष्टाः स्पृष्टाः कु पण्डिताः

Analysis

Word Lemma Parse
यथा यथा pos=i
श्वा श्वन् pos=n,g=m,c=1,n=s
भषितुम् भष् pos=vi
pos=i
एव एव pos=i
हन्तुम् हन् pos=vi
pos=i
एव एव pos=i
अवसृज्यते अवसृज् pos=v,p=3,n=s,l=lat
एवम् एवम् pos=i
सम्भाषण सम्भाषण pos=n,comp=y
अर्थाय अर्थ pos=n,g=m,c=4,n=s
सर्व सर्व pos=n,comp=y
शास्त्र शास्त्र pos=n,comp=y
वधाय वध pos=n,g=m,c=4,n=s
pos=i
अल्प अल्प pos=a,comp=y
श्रुताः श्रुत pos=n,g=m,c=1,n=p
कुतर्काः कुतर्क pos=n,g=m,c=1,n=p
pos=i
दृष्टाः दृश् pos=va,g=m,c=1,n=p,f=part
स्पृष्टाः स्पृश् pos=va,g=m,c=1,n=p,f=part
कु कु pos=i
पण्डिताः पण्डित pos=n,g=m,c=1,n=p