Original

सर्वाभिशङ्की मूढश्च बालः कटुकवागपि ।बोद्धव्यस्तादृशस्तात नरश्वानं हि तं विदुः ॥ १४ ॥

Segmented

सर्व-अभिशङ्की मूढः च बालः कटुक-वाच् अपि बुध् तादृशः तात नर-श्वानम् हि तम् विदुः

Analysis

Word Lemma Parse
सर्व सर्व pos=n,comp=y
अभिशङ्की अभिशङ्किन् pos=a,g=m,c=1,n=s
मूढः मुह् pos=va,g=m,c=1,n=s,f=part
pos=i
बालः बाल pos=a,g=m,c=1,n=s
कटुक कटुक pos=a,comp=y
वाच् वाच् pos=n,g=m,c=1,n=s
अपि अपि pos=i
बुध् बुध् pos=va,g=m,c=1,n=s,f=krtya
तादृशः तादृश pos=a,g=m,c=1,n=s
तात तात pos=n,g=m,c=8,n=s
नर नर pos=n,comp=y
श्वानम् श्वन् pos=n,g=m,c=2,n=s
हि हि pos=i
तम् तद् pos=n,g=m,c=2,n=s
विदुः विद् pos=v,p=3,n=p,l=lit